B 123-3 Jñānanirṇītakaula

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 123/3
Title: Jñānanirṇītakaula
Dimensions: 25.5 x 19 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6577
Remarks:


Reel No. B 123-3 Inventory No. 27545

Title Jñānanirṇītakaula

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 25.5 x 19.0 cm

Folios 16

Lines per Folio 23–24

Foliation single foliation; figures in the upper right-hand margin

Place of Deposit NAK

Accession No. 5/6577

Manuscript Features

MS contains the chapters 2-7.

Excerpts

Beginning

śrījñānanīrṇitikaulaṃ (!) macchaghnapāptavatāritaṃ (!) [[prathammarahitaṃ]]7 paṭalāntam,

devy uvāca,

pañcāginitapaḥ santaptaṃ varṣakoṭir anekadhā |

tapas tad adya me samyak tatprasādena bhairava ||

sṛṣṭiyogaṃ mayā jñātaṃ saṃhāraṃ kathayasva me |

bhairava uvāca,

sādhu tvāṃ kathayiṣyāmi saṃhārantu yathā bhavet ||

kālāgnirudrasaṃ⟪jñā⟫[[jñaṃ]] tu nakhāgre nityasaṃsthitam ||

yadā prajvalate ūrddhavaṃ saṃhāran tu tadā bhavet |

vaḍavāmukhamadhyañ ca pātāle saha saṃsthite || (fol. 1r1–12)

End

devy uvāca,

atyantagahanaṃ nātha sugopyaṃ śuddham uttamam |

akulaṃ tu kulaṃ deva kathaṃ jātaṃ hi bhairava || (fol. 16r15–17)

Colophon

iti jñānanirṇitiyoginīkaulaṃ (!) mahacchrīmacchaghna(!)pādāvatarite candradvīpavinirgate saptamaḥ paṭalaḥ || || || (fol. 16r13–14)

Microfilm Details

Reel No. B 123/3

Date of Filming 10-10-1971

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 04-12-2007

Bibliography