B 123-3 Jñānanirṇītakaula
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 123/3
Title: Jñānanirṇītakaula
Dimensions: 25.5 x 19 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6577
Remarks:
Reel No. B 123-3 Inventory No. 27545
Title Jñānanirṇītakaula
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 25.5 x 19.0 cm
Folios 16
Lines per Folio 23–24
Foliation single foliation; figures in the upper right-hand margin
Place of Deposit NAK
Accession No. 5/6577
Manuscript Features
MS contains the chapters 2-7.
Excerpts
Beginning
śrījñānanīrṇitikaulaṃ (!) macchaghnapāptavatāritaṃ (!) [[prathammarahitaṃ]]7 paṭalāntam,
devy uvāca,
pañcāginitapaḥ santaptaṃ varṣakoṭir anekadhā |
tapas tad adya me samyak tatprasādena bhairava ||
sṛṣṭiyogaṃ mayā jñātaṃ saṃhāraṃ kathayasva me |
bhairava uvāca,
sādhu tvāṃ kathayiṣyāmi saṃhārantu yathā bhavet ||
kālāgnirudrasaṃ⟪jñā⟫[[jñaṃ]] tu nakhāgre nityasaṃsthitam ||
yadā prajvalate ūrddhavaṃ saṃhāran tu tadā bhavet |
vaḍavāmukhamadhyañ ca pātāle saha saṃsthite || (fol. 1r1–12)
End
devy uvāca,
atyantagahanaṃ nātha sugopyaṃ śuddham uttamam |
akulaṃ tu kulaṃ deva kathaṃ jātaṃ hi bhairava || (fol. 16r15–17)
Colophon
iti jñānanirṇitiyoginīkaulaṃ (!) mahacchrīmacchaghna(!)pādāvatarite candradvīpavinirgate saptamaḥ paṭalaḥ || || || (fol. 16r13–14)
Microfilm Details
Reel No. B 123/3
Date of Filming 10-10-1971
Exposures 18
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 04-12-2007
Bibliography